अव + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवचकेत
अवचकेयाताम्
अवचकेरन्
मध्यम
अवचकेथाः
अवचकेयाथाम्
अवचकेध्वम्
उत्तम
अवचकेय
अवचकेवहि
अवचकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवचक्येत
अवचक्येयाताम्
अवचक्येरन्
मध्यम
अवचक्येथाः
अवचक्येयाथाम्
अवचक्येध्वम्
उत्तम
अवचक्येय
अवचक्येवहि
अवचक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः