अप + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपचकेत
अपचकेयाताम्
अपचकेरन्
मध्यम
अपचकेथाः
अपचकेयाथाम्
अपचकेध्वम्
उत्तम
अपचकेय
अपचकेवहि
अपचकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपचक्येत
अपचक्येयाताम्
अपचक्येरन्
मध्यम
अपचक्येथाः
अपचक्येयाथाम्
अपचक्येध्वम्
उत्तम
अपचक्येय
अपचक्येवहि
अपचक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः