सम् + उत् + नद् धातुरूपाणि - लोट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समुन्नदतात् / समुन्नदताद् / समुद्नदतात् / समुद्नदताद् / समुन्नदतु / समुद्नदतु
समुन्नदताम् / समुद्नदताम्
समुन्नदन्तु / समुद्नदन्तु
मध्यम
समुन्नदतात् / समुन्नदताद् / समुद्नदतात् / समुद्नदताद् / समुन्नद / समुद्नद
समुन्नदतम् / समुद्नदतम्
समुन्नदत / समुद्नदत
उत्तम
समुन्नदानि / समुद्नदानि
समुन्नदाव / समुद्नदाव
समुन्नदाम / समुद्नदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समुन्नद्यताम् / समुद्नद्यताम्
समुन्नद्येताम् / समुद्नद्येताम्
समुन्नद्यन्ताम् / समुद्नद्यन्ताम्
मध्यम
समुन्नद्यस्व / समुद्नद्यस्व
समुन्नद्येथाम् / समुद्नद्येथाम्
समुन्नद्यध्वम् / समुद्नद्यध्वम्
उत्तम
समुन्नद्यै / समुद्नद्यै
समुन्नद्यावहै / समुद्नद्यावहै
समुन्नद्यामहै / समुद्नद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः