परि + नद् धातुरूपाणि - लोट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परिणदतात् / परिणदताद् / परिणदतु
परिणदताम्
परिणदन्तु
मध्यम
परिणदतात् / परिणदताद् / परिणद
परिणदतम्
परिणदत
उत्तम
परिणदानि
परिणदाव
परिणदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिणद्यताम्
परिणद्येताम्
परिणद्यन्ताम्
मध्यम
परिणद्यस्व
परिणद्येथाम्
परिणद्यध्वम्
उत्तम
परिणद्यै
परिणद्यावहै
परिणद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः