नद् धातुरूपाणि - लोट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नदतात् / नदताद् / नदतु
नदताम्
नदन्तु
मध्यम
नदतात् / नदताद् / नद
नदतम्
नदत
उत्तम
नदानि
नदाव
नदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नद्यताम्
नद्येताम्
नद्यन्ताम्
मध्यम
नद्यस्व
नद्येथाम्
नद्यध्वम्
उत्तम
नद्यै
नद्यावहै
नद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः