अप + नद् धातुरूपाणि - लोट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपनदतात् / अपनदताद् / अपनदतु
अपनदताम्
अपनदन्तु
मध्यम
अपनदतात् / अपनदताद् / अपनद
अपनदतम्
अपनदत
उत्तम
अपनदानि
अपनदाव
अपनदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपनद्यताम्
अपनद्येताम्
अपनद्यन्ताम्
मध्यम
अपनद्यस्व
अपनद्येथाम्
अपनद्यध्वम्
उत्तम
अपनद्यै
अपनद्यावहै
अपनद्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः