सम् + उत् + नद् धातुरूपाणि - लिट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समुन्ननाद / समुद्ननाद
समुन्नेदतुः / समुद्नेदतुः
समुन्नेदुः / समुद्नेदुः
मध्यम
समुन्नेदिथ / समुद्नेदिथ
समुन्नेदथुः / समुद्नेदथुः
समुन्नेद / समुद्नेद
उत्तम
समुन्ननद / समुद्ननद / समुन्ननाद / समुद्ननाद
समुन्नेदिव / समुद्नेदिव
समुन्नेदिम / समुद्नेदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समुन्नेदे / समुद्नेदे
समुन्नेदाते / समुद्नेदाते
समुन्नेदिरे / समुद्नेदिरे
मध्यम
समुन्नेदिषे / समुद्नेदिषे
समुन्नेदाथे / समुद्नेदाथे
समुन्नेदिध्वे / समुद्नेदिध्वे
उत्तम
समुन्नेदे / समुद्नेदे
समुन्नेदिवहे / समुद्नेदिवहे
समुन्नेदिमहे / समुद्नेदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः