प्र + उत् + नद् धातुरूपाणि - लिट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदतुः / प्रोद्नेदतुः
प्रोन्नेदुः / प्रोद्नेदुः
मध्यम
प्रोन्नेदिथ / प्रोद्नेदिथ
प्रोन्नेदथुः / प्रोद्नेदथुः
प्रोन्नेद / प्रोद्नेद
उत्तम
प्रोन्ननद / प्रोद्ननद / प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदिव / प्रोद्नेदिव
प्रोन्नेदिम / प्रोद्नेदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रोन्नेदे / प्रोद्नेदे
प्रोन्नेदाते / प्रोद्नेदाते
प्रोन्नेदिरे / प्रोद्नेदिरे
मध्यम
प्रोन्नेदिषे / प्रोद्नेदिषे
प्रोन्नेदाथे / प्रोद्नेदाथे
प्रोन्नेदिध्वे / प्रोद्नेदिध्वे
उत्तम
प्रोन्नेदे / प्रोद्नेदे
प्रोन्नेदिवहे / प्रोद्नेदिवहे
प्रोन्नेदिमहे / प्रोद्नेदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः