परि + नद् धातुरूपाणि - लिट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परिणनाद
परिणेदतुः
परिणेदुः
मध्यम
परिणेदिथ
परिणेदथुः
परिणेद
उत्तम
परिणनद / परिणनाद
परिणेदिव
परिणेदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिणेदे
परिणेदाते
परिणेदिरे
मध्यम
परिणेदिषे
परिणेदाथे
परिणेदिध्वे
उत्तम
परिणेदे
परिणेदिवहे
परिणेदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः