नद् धातुरूपाणि - लिट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ननाद
नेदतुः
नेदुः
मध्यम
नेदिथ
नेदथुः
नेद
उत्तम
ननद / ननाद
नेदिव
नेदिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नेदे
नेदाते
नेदिरे
मध्यम
नेदिषे
नेदाथे
नेदिध्वे
उत्तम
नेदे
नेदिवहे
नेदिमहे
 


सनादि प्रत्ययाः

उपसर्गाः