सच् + सन् धातुरूपाणि - षचँ समवाये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिसचिषाञ्चक्रे / सिसचिषांचक्रे / सिसचिषाम्बभूव / सिसचिषांबभूव / सिसचिषामास
सिसचिषाञ्चक्राते / सिसचिषांचक्राते / सिसचिषाम्बभूवतुः / सिसचिषांबभूवतुः / सिसचिषामासतुः
सिसचिषाञ्चक्रिरे / सिसचिषांचक्रिरे / सिसचिषाम्बभूवुः / सिसचिषांबभूवुः / सिसचिषामासुः
मध्यम
सिसचिषाञ्चकृषे / सिसचिषांचकृषे / सिसचिषाम्बभूविथ / सिसचिषांबभूविथ / सिसचिषामासिथ
सिसचिषाञ्चक्राथे / सिसचिषांचक्राथे / सिसचिषाम्बभूवथुः / सिसचिषांबभूवथुः / सिसचिषामासथुः
सिसचिषाञ्चकृढ्वे / सिसचिषांचकृढ्वे / सिसचिषाम्बभूव / सिसचिषांबभूव / सिसचिषामास
उत्तम
सिसचिषाञ्चक्रे / सिसचिषांचक्रे / सिसचिषाम्बभूव / सिसचिषांबभूव / सिसचिषामास
सिसचिषाञ्चकृवहे / सिसचिषांचकृवहे / सिसचिषाम्बभूविव / सिसचिषांबभूविव / सिसचिषामासिव
सिसचिषाञ्चकृमहे / सिसचिषांचकृमहे / सिसचिषाम्बभूविम / सिसचिषांबभूविम / सिसचिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिसचिषाञ्चक्रे / सिसचिषांचक्रे / सिसचिषाम्बभूवे / सिसचिषांबभूवे / सिसचिषामाहे
सिसचिषाञ्चक्राते / सिसचिषांचक्राते / सिसचिषाम्बभूवाते / सिसचिषांबभूवाते / सिसचिषामासाते
सिसचिषाञ्चक्रिरे / सिसचिषांचक्रिरे / सिसचिषाम्बभूविरे / सिसचिषांबभूविरे / सिसचिषामासिरे
मध्यम
सिसचिषाञ्चकृषे / सिसचिषांचकृषे / सिसचिषाम्बभूविषे / सिसचिषांबभूविषे / सिसचिषामासिषे
सिसचिषाञ्चक्राथे / सिसचिषांचक्राथे / सिसचिषाम्बभूवाथे / सिसचिषांबभूवाथे / सिसचिषामासाथे
सिसचिषाञ्चकृढ्वे / सिसचिषांचकृढ्वे / सिसचिषाम्बभूविध्वे / सिसचिषांबभूविध्वे / सिसचिषाम्बभूविढ्वे / सिसचिषांबभूविढ्वे / सिसचिषामासिध्वे
उत्तम
सिसचिषाञ्चक्रे / सिसचिषांचक्रे / सिसचिषाम्बभूवे / सिसचिषांबभूवे / सिसचिषामाहे
सिसचिषाञ्चकृवहे / सिसचिषांचकृवहे / सिसचिषाम्बभूविवहे / सिसचिषांबभूविवहे / सिसचिषामासिवहे
सिसचिषाञ्चकृमहे / सिसचिषांचकृमहे / सिसचिषाम्बभूविमहे / सिसचिषांबभूविमहे / सिसचिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः