सच् + णिच्+सन् धातुरूपाणि - षचँ समवाये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सिषाचयिषाञ्चकार / सिषाचयिषांचकार / सिषाचयिषाम्बभूव / सिषाचयिषांबभूव / सिषाचयिषामास
सिषाचयिषाञ्चक्रतुः / सिषाचयिषांचक्रतुः / सिषाचयिषाम्बभूवतुः / सिषाचयिषांबभूवतुः / सिषाचयिषामासतुः
सिषाचयिषाञ्चक्रुः / सिषाचयिषांचक्रुः / सिषाचयिषाम्बभूवुः / सिषाचयिषांबभूवुः / सिषाचयिषामासुः
मध्यम
सिषाचयिषाञ्चकर्थ / सिषाचयिषांचकर्थ / सिषाचयिषाम्बभूविथ / सिषाचयिषांबभूविथ / सिषाचयिषामासिथ
सिषाचयिषाञ्चक्रथुः / सिषाचयिषांचक्रथुः / सिषाचयिषाम्बभूवथुः / सिषाचयिषांबभूवथुः / सिषाचयिषामासथुः
सिषाचयिषाञ्चक्र / सिषाचयिषांचक्र / सिषाचयिषाम्बभूव / सिषाचयिषांबभूव / सिषाचयिषामास
उत्तम
सिषाचयिषाञ्चकर / सिषाचयिषांचकर / सिषाचयिषाञ्चकार / सिषाचयिषांचकार / सिषाचयिषाम्बभूव / सिषाचयिषांबभूव / सिषाचयिषामास
सिषाचयिषाञ्चकृव / सिषाचयिषांचकृव / सिषाचयिषाम्बभूविव / सिषाचयिषांबभूविव / सिषाचयिषामासिव
सिषाचयिषाञ्चकृम / सिषाचयिषांचकृम / सिषाचयिषाम्बभूविम / सिषाचयिषांबभूविम / सिषाचयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिषाचयिषाञ्चक्रे / सिषाचयिषांचक्रे / सिषाचयिषाम्बभूव / सिषाचयिषांबभूव / सिषाचयिषामास
सिषाचयिषाञ्चक्राते / सिषाचयिषांचक्राते / सिषाचयिषाम्बभूवतुः / सिषाचयिषांबभूवतुः / सिषाचयिषामासतुः
सिषाचयिषाञ्चक्रिरे / सिषाचयिषांचक्रिरे / सिषाचयिषाम्बभूवुः / सिषाचयिषांबभूवुः / सिषाचयिषामासुः
मध्यम
सिषाचयिषाञ्चकृषे / सिषाचयिषांचकृषे / सिषाचयिषाम्बभूविथ / सिषाचयिषांबभूविथ / सिषाचयिषामासिथ
सिषाचयिषाञ्चक्राथे / सिषाचयिषांचक्राथे / सिषाचयिषाम्बभूवथुः / सिषाचयिषांबभूवथुः / सिषाचयिषामासथुः
सिषाचयिषाञ्चकृढ्वे / सिषाचयिषांचकृढ्वे / सिषाचयिषाम्बभूव / सिषाचयिषांबभूव / सिषाचयिषामास
उत्तम
सिषाचयिषाञ्चक्रे / सिषाचयिषांचक्रे / सिषाचयिषाम्बभूव / सिषाचयिषांबभूव / सिषाचयिषामास
सिषाचयिषाञ्चकृवहे / सिषाचयिषांचकृवहे / सिषाचयिषाम्बभूविव / सिषाचयिषांबभूविव / सिषाचयिषामासिव
सिषाचयिषाञ्चकृमहे / सिषाचयिषांचकृमहे / सिषाचयिषाम्बभूविम / सिषाचयिषांबभूविम / सिषाचयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिषाचयिषाञ्चक्रे / सिषाचयिषांचक्रे / सिषाचयिषाम्बभूवे / सिषाचयिषांबभूवे / सिषाचयिषामाहे
सिषाचयिषाञ्चक्राते / सिषाचयिषांचक्राते / सिषाचयिषाम्बभूवाते / सिषाचयिषांबभूवाते / सिषाचयिषामासाते
सिषाचयिषाञ्चक्रिरे / सिषाचयिषांचक्रिरे / सिषाचयिषाम्बभूविरे / सिषाचयिषांबभूविरे / सिषाचयिषामासिरे
मध्यम
सिषाचयिषाञ्चकृषे / सिषाचयिषांचकृषे / सिषाचयिषाम्बभूविषे / सिषाचयिषांबभूविषे / सिषाचयिषामासिषे
सिषाचयिषाञ्चक्राथे / सिषाचयिषांचक्राथे / सिषाचयिषाम्बभूवाथे / सिषाचयिषांबभूवाथे / सिषाचयिषामासाथे
सिषाचयिषाञ्चकृढ्वे / सिषाचयिषांचकृढ्वे / सिषाचयिषाम्बभूविध्वे / सिषाचयिषांबभूविध्वे / सिषाचयिषाम्बभूविढ्वे / सिषाचयिषांबभूविढ्वे / सिषाचयिषामासिध्वे
उत्तम
सिषाचयिषाञ्चक्रे / सिषाचयिषांचक्रे / सिषाचयिषाम्बभूवे / सिषाचयिषांबभूवे / सिषाचयिषामाहे
सिषाचयिषाञ्चकृवहे / सिषाचयिषांचकृवहे / सिषाचयिषाम्बभूविवहे / सिषाचयिषांबभूविवहे / सिषाचयिषामासिवहे
सिषाचयिषाञ्चकृमहे / सिषाचयिषांचकृमहे / सिषाचयिषाम्बभूविमहे / सिषाचयिषांबभूविमहे / सिषाचयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः