सच् + णिच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
साचयाञ्चकार / साचयांचकार / साचयाम्बभूव / साचयांबभूव / साचयामास
साचयाञ्चक्रतुः / साचयांचक्रतुः / साचयाम्बभूवतुः / साचयांबभूवतुः / साचयामासतुः
साचयाञ्चक्रुः / साचयांचक्रुः / साचयाम्बभूवुः / साचयांबभूवुः / साचयामासुः
मध्यम
साचयाञ्चकर्थ / साचयांचकर्थ / साचयाम्बभूविथ / साचयांबभूविथ / साचयामासिथ
साचयाञ्चक्रथुः / साचयांचक्रथुः / साचयाम्बभूवथुः / साचयांबभूवथुः / साचयामासथुः
साचयाञ्चक्र / साचयांचक्र / साचयाम्बभूव / साचयांबभूव / साचयामास
उत्तम
साचयाञ्चकर / साचयांचकर / साचयाञ्चकार / साचयांचकार / साचयाम्बभूव / साचयांबभूव / साचयामास
साचयाञ्चकृव / साचयांचकृव / साचयाम्बभूविव / साचयांबभूविव / साचयामासिव
साचयाञ्चकृम / साचयांचकृम / साचयाम्बभूविम / साचयांबभूविम / साचयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
साचयाञ्चक्रे / साचयांचक्रे / साचयाम्बभूव / साचयांबभूव / साचयामास
साचयाञ्चक्राते / साचयांचक्राते / साचयाम्बभूवतुः / साचयांबभूवतुः / साचयामासतुः
साचयाञ्चक्रिरे / साचयांचक्रिरे / साचयाम्बभूवुः / साचयांबभूवुः / साचयामासुः
मध्यम
साचयाञ्चकृषे / साचयांचकृषे / साचयाम्बभूविथ / साचयांबभूविथ / साचयामासिथ
साचयाञ्चक्राथे / साचयांचक्राथे / साचयाम्बभूवथुः / साचयांबभूवथुः / साचयामासथुः
साचयाञ्चकृढ्वे / साचयांचकृढ्वे / साचयाम्बभूव / साचयांबभूव / साचयामास
उत्तम
साचयाञ्चक्रे / साचयांचक्रे / साचयाम्बभूव / साचयांबभूव / साचयामास
साचयाञ्चकृवहे / साचयांचकृवहे / साचयाम्बभूविव / साचयांबभूविव / साचयामासिव
साचयाञ्चकृमहे / साचयांचकृमहे / साचयाम्बभूविम / साचयांबभूविम / साचयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
साचयाञ्चक्रे / साचयांचक्रे / साचयाम्बभूवे / साचयांबभूवे / साचयामाहे
साचयाञ्चक्राते / साचयांचक्राते / साचयाम्बभूवाते / साचयांबभूवाते / साचयामासाते
साचयाञ्चक्रिरे / साचयांचक्रिरे / साचयाम्बभूविरे / साचयांबभूविरे / साचयामासिरे
मध्यम
साचयाञ्चकृषे / साचयांचकृषे / साचयाम्बभूविषे / साचयांबभूविषे / साचयामासिषे
साचयाञ्चक्राथे / साचयांचक्राथे / साचयाम्बभूवाथे / साचयांबभूवाथे / साचयामासाथे
साचयाञ्चकृढ्वे / साचयांचकृढ्वे / साचयाम्बभूविध्वे / साचयांबभूविध्वे / साचयाम्बभूविढ्वे / साचयांबभूविढ्वे / साचयामासिध्वे
उत्तम
साचयाञ्चक्रे / साचयांचक्रे / साचयाम्बभूवे / साचयांबभूवे / साचयामाहे
साचयाञ्चकृवहे / साचयांचकृवहे / साचयाम्बभूविवहे / साचयांबभूविवहे / साचयामासिवहे
साचयाञ्चकृमहे / साचयांचकृमहे / साचयाम्बभूविमहे / साचयांबभूविमहे / साचयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः