सच् + यङ् धातुरूपाणि - षचँ समवाये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सासचाञ्चक्रे / सासचांचक्रे / सासचाम्बभूव / सासचांबभूव / सासचामास
सासचाञ्चक्राते / सासचांचक्राते / सासचाम्बभूवतुः / सासचांबभूवतुः / सासचामासतुः
सासचाञ्चक्रिरे / सासचांचक्रिरे / सासचाम्बभूवुः / सासचांबभूवुः / सासचामासुः
मध्यम
सासचाञ्चकृषे / सासचांचकृषे / सासचाम्बभूविथ / सासचांबभूविथ / सासचामासिथ
सासचाञ्चक्राथे / सासचांचक्राथे / सासचाम्बभूवथुः / सासचांबभूवथुः / सासचामासथुः
सासचाञ्चकृढ्वे / सासचांचकृढ्वे / सासचाम्बभूव / सासचांबभूव / सासचामास
उत्तम
सासचाञ्चक्रे / सासचांचक्रे / सासचाम्बभूव / सासचांबभूव / सासचामास
सासचाञ्चकृवहे / सासचांचकृवहे / सासचाम्बभूविव / सासचांबभूविव / सासचामासिव
सासचाञ्चकृमहे / सासचांचकृमहे / सासचाम्बभूविम / सासचांबभूविम / सासचामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सासचाञ्चक्रे / सासचांचक्रे / सासचाम्बभूवे / सासचांबभूवे / सासचामाहे
सासचाञ्चक्राते / सासचांचक्राते / सासचाम्बभूवाते / सासचांबभूवाते / सासचामासाते
सासचाञ्चक्रिरे / सासचांचक्रिरे / सासचाम्बभूविरे / सासचांबभूविरे / सासचामासिरे
मध्यम
सासचाञ्चकृषे / सासचांचकृषे / सासचाम्बभूविषे / सासचांबभूविषे / सासचामासिषे
सासचाञ्चक्राथे / सासचांचक्राथे / सासचाम्बभूवाथे / सासचांबभूवाथे / सासचामासाथे
सासचाञ्चकृढ्वे / सासचांचकृढ्वे / सासचाम्बभूविध्वे / सासचांबभूविध्वे / सासचाम्बभूविढ्वे / सासचांबभूविढ्वे / सासचामासिध्वे
उत्तम
सासचाञ्चक्रे / सासचांचक्रे / सासचाम्बभूवे / सासचांबभूवे / सासचामाहे
सासचाञ्चकृवहे / सासचांचकृवहे / सासचाम्बभूविवहे / सासचांबभूविवहे / सासचामासिवहे
सासचाञ्चकृमहे / सासचांचकृमहे / सासचाम्बभूविमहे / सासचांबभूविमहे / सासचामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः