श्रन्थ् + सन् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्रन्थिषिषीष्ट
शिश्रन्थिषिषीयास्ताम्
शिश्रन्थिषिषीरन्
मध्यम
शिश्रन्थिषिषीष्ठाः
शिश्रन्थिषिषीयास्थाम्
शिश्रन्थिषिषीध्वम्
उत्तम
शिश्रन्थिषिषीय
शिश्रन्थिषिषीवहि
शिश्रन्थिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्रन्थिषिषीष्ट
शिश्रन्थिषिषीयास्ताम्
शिश्रन्थिषिषीरन्
मध्यम
शिश्रन्थिषिषीष्ठाः
शिश्रन्थिषिषीयास्थाम्
शिश्रन्थिषिषीध्वम्
उत्तम
शिश्रन्थिषिषीय
शिश्रन्थिषिषीवहि
शिश्रन्थिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः