श्रन्थ् + णिच्+सन् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्रन्थयिष्यात् / शिश्रन्थयिष्याद्
शिश्रन्थयिष्यास्ताम्
शिश्रन्थयिष्यासुः
मध्यम
शिश्रन्थयिष्याः
शिश्रन्थयिष्यास्तम्
शिश्रन्थयिष्यास्त
उत्तम
शिश्रन्थयिष्यासम्
शिश्रन्थयिष्यास्व
शिश्रन्थयिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्रन्थयिषिषीष्ट
शिश्रन्थयिषिषीयास्ताम्
शिश्रन्थयिषिषीरन्
मध्यम
शिश्रन्थयिषिषीष्ठाः
शिश्रन्थयिषिषीयास्थाम्
शिश्रन्थयिषिषीध्वम्
उत्तम
शिश्रन्थयिषिषीय
शिश्रन्थयिषिषीवहि
शिश्रन्थयिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्रन्थयिषिषीष्ट
शिश्रन्थयिषिषीयास्ताम्
शिश्रन्थयिषिषीरन्
मध्यम
शिश्रन्थयिषिषीष्ठाः
शिश्रन्थयिषिषीयास्थाम्
शिश्रन्थयिषिषीध्वम्
उत्तम
शिश्रन्थयिषिषीय
शिश्रन्थयिषिषीवहि
शिश्रन्थयिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः