श्रन्थ् + यङ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्रन्थिषीष्ट
शाश्रन्थिषीयास्ताम्
शाश्रन्थिषीरन्
मध्यम
शाश्रन्थिषीष्ठाः
शाश्रन्थिषीयास्थाम्
शाश्रन्थिषीध्वम्
उत्तम
शाश्रन्थिषीय
शाश्रन्थिषीवहि
शाश्रन्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाश्रन्थिषीष्ट
शाश्रन्थिषीयास्ताम्
शाश्रन्थिषीरन्
मध्यम
शाश्रन्थिषीष्ठाः
शाश्रन्थिषीयास्थाम्
शाश्रन्थिषीध्वम्
उत्तम
शाश्रन्थिषीय
शाश्रन्थिषीवहि
शाश्रन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः