श्रन्थ् + णिच् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्रन्थ्यात् / श्रन्थ्याद्
श्रन्थ्यास्ताम्
श्रन्थ्यासुः
मध्यम
श्रन्थ्याः
श्रन्थ्यास्तम्
श्रन्थ्यास्त
उत्तम
श्रन्थ्यासम्
श्रन्थ्यास्व
श्रन्थ्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्रन्थयिषीष्ट
श्रन्थयिषीयास्ताम्
श्रन्थयिषीरन्
मध्यम
श्रन्थयिषीष्ठाः
श्रन्थयिषीयास्थाम्
श्रन्थयिषीढ्वम् / श्रन्थयिषीध्वम्
उत्तम
श्रन्थयिषीय
श्रन्थयिषीवहि
श्रन्थयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्रन्थिषीष्ट / श्रन्थयिषीष्ट
श्रन्थिषीयास्ताम् / श्रन्थयिषीयास्ताम्
श्रन्थिषीरन् / श्रन्थयिषीरन्
मध्यम
श्रन्थिषीष्ठाः / श्रन्थयिषीष्ठाः
श्रन्थिषीयास्थाम् / श्रन्थयिषीयास्थाम्
श्रन्थिषीध्वम् / श्रन्थयिषीढ्वम् / श्रन्थयिषीध्वम्
उत्तम
श्रन्थिषीय / श्रन्थयिषीय
श्रन्थिषीवहि / श्रन्थयिषीवहि
श्रन्थिषीमहि / श्रन्थयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः