शच् + यङ् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाशचाञ्चक्रे / शाशचांचक्रे / शाशचाम्बभूव / शाशचांबभूव / शाशचामास
शाशचाञ्चक्राते / शाशचांचक्राते / शाशचाम्बभूवतुः / शाशचांबभूवतुः / शाशचामासतुः
शाशचाञ्चक्रिरे / शाशचांचक्रिरे / शाशचाम्बभूवुः / शाशचांबभूवुः / शाशचामासुः
मध्यम
शाशचाञ्चकृषे / शाशचांचकृषे / शाशचाम्बभूविथ / शाशचांबभूविथ / शाशचामासिथ
शाशचाञ्चक्राथे / शाशचांचक्राथे / शाशचाम्बभूवथुः / शाशचांबभूवथुः / शाशचामासथुः
शाशचाञ्चकृढ्वे / शाशचांचकृढ्वे / शाशचाम्बभूव / शाशचांबभूव / शाशचामास
उत्तम
शाशचाञ्चक्रे / शाशचांचक्रे / शाशचाम्बभूव / शाशचांबभूव / शाशचामास
शाशचाञ्चकृवहे / शाशचांचकृवहे / शाशचाम्बभूविव / शाशचांबभूविव / शाशचामासिव
शाशचाञ्चकृमहे / शाशचांचकृमहे / शाशचाम्बभूविम / शाशचांबभूविम / शाशचामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाशचाञ्चक्रे / शाशचांचक्रे / शाशचाम्बभूवे / शाशचांबभूवे / शाशचामाहे
शाशचाञ्चक्राते / शाशचांचक्राते / शाशचाम्बभूवाते / शाशचांबभूवाते / शाशचामासाते
शाशचाञ्चक्रिरे / शाशचांचक्रिरे / शाशचाम्बभूविरे / शाशचांबभूविरे / शाशचामासिरे
मध्यम
शाशचाञ्चकृषे / शाशचांचकृषे / शाशचाम्बभूविषे / शाशचांबभूविषे / शाशचामासिषे
शाशचाञ्चक्राथे / शाशचांचक्राथे / शाशचाम्बभूवाथे / शाशचांबभूवाथे / शाशचामासाथे
शाशचाञ्चकृढ्वे / शाशचांचकृढ्वे / शाशचाम्बभूविध्वे / शाशचांबभूविध्वे / शाशचाम्बभूविढ्वे / शाशचांबभूविढ्वे / शाशचामासिध्वे
उत्तम
शाशचाञ्चक्रे / शाशचांचक्रे / शाशचाम्बभूवे / शाशचांबभूवे / शाशचामाहे
शाशचाञ्चकृवहे / शाशचांचकृवहे / शाशचाम्बभूविवहे / शाशचांबभूविवहे / शाशचामासिवहे
शाशचाञ्चकृमहे / शाशचांचकृमहे / शाशचाम्बभूविमहे / शाशचांबभूविमहे / शाशचामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः