शच् + यङ्लुक् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाशचाञ्चकार / शाशचांचकार / शाशचाम्बभूव / शाशचांबभूव / शाशचामास
शाशचाञ्चक्रतुः / शाशचांचक्रतुः / शाशचाम्बभूवतुः / शाशचांबभूवतुः / शाशचामासतुः
शाशचाञ्चक्रुः / शाशचांचक्रुः / शाशचाम्बभूवुः / शाशचांबभूवुः / शाशचामासुः
मध्यम
शाशचाञ्चकर्थ / शाशचांचकर्थ / शाशचाम्बभूविथ / शाशचांबभूविथ / शाशचामासिथ
शाशचाञ्चक्रथुः / शाशचांचक्रथुः / शाशचाम्बभूवथुः / शाशचांबभूवथुः / शाशचामासथुः
शाशचाञ्चक्र / शाशचांचक्र / शाशचाम्बभूव / शाशचांबभूव / शाशचामास
उत्तम
शाशचाञ्चकर / शाशचांचकर / शाशचाञ्चकार / शाशचांचकार / शाशचाम्बभूव / शाशचांबभूव / शाशचामास
शाशचाञ्चकृव / शाशचांचकृव / शाशचाम्बभूविव / शाशचांबभूविव / शाशचामासिव
शाशचाञ्चकृम / शाशचांचकृम / शाशचाम्बभूविम / शाशचांबभूविम / शाशचामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाशचाञ्चक्रे / शाशचांचक्रे / शाशचाम्बभूवे / शाशचांबभूवे / शाशचामाहे
शाशचाञ्चक्राते / शाशचांचक्राते / शाशचाम्बभूवाते / शाशचांबभूवाते / शाशचामासाते
शाशचाञ्चक्रिरे / शाशचांचक्रिरे / शाशचाम्बभूविरे / शाशचांबभूविरे / शाशचामासिरे
मध्यम
शाशचाञ्चकृषे / शाशचांचकृषे / शाशचाम्बभूविषे / शाशचांबभूविषे / शाशचामासिषे
शाशचाञ्चक्राथे / शाशचांचक्राथे / शाशचाम्बभूवाथे / शाशचांबभूवाथे / शाशचामासाथे
शाशचाञ्चकृढ्वे / शाशचांचकृढ्वे / शाशचाम्बभूविध्वे / शाशचांबभूविध्वे / शाशचाम्बभूविढ्वे / शाशचांबभूविढ्वे / शाशचामासिध्वे
उत्तम
शाशचाञ्चक्रे / शाशचांचक्रे / शाशचाम्बभूवे / शाशचांबभूवे / शाशचामाहे
शाशचाञ्चकृवहे / शाशचांचकृवहे / शाशचाम्बभूविवहे / शाशचांबभूविवहे / शाशचामासिवहे
शाशचाञ्चकृमहे / शाशचांचकृमहे / शाशचाम्बभूविमहे / शाशचांबभूविमहे / शाशचामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः