शच् + णिच्+सन् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिशाचयिषाञ्चकार / शिशाचयिषांचकार / शिशाचयिषाम्बभूव / शिशाचयिषांबभूव / शिशाचयिषामास
शिशाचयिषाञ्चक्रतुः / शिशाचयिषांचक्रतुः / शिशाचयिषाम्बभूवतुः / शिशाचयिषांबभूवतुः / शिशाचयिषामासतुः
शिशाचयिषाञ्चक्रुः / शिशाचयिषांचक्रुः / शिशाचयिषाम्बभूवुः / शिशाचयिषांबभूवुः / शिशाचयिषामासुः
मध्यम
शिशाचयिषाञ्चकर्थ / शिशाचयिषांचकर्थ / शिशाचयिषाम्बभूविथ / शिशाचयिषांबभूविथ / शिशाचयिषामासिथ
शिशाचयिषाञ्चक्रथुः / शिशाचयिषांचक्रथुः / शिशाचयिषाम्बभूवथुः / शिशाचयिषांबभूवथुः / शिशाचयिषामासथुः
शिशाचयिषाञ्चक्र / शिशाचयिषांचक्र / शिशाचयिषाम्बभूव / शिशाचयिषांबभूव / शिशाचयिषामास
उत्तम
शिशाचयिषाञ्चकर / शिशाचयिषांचकर / शिशाचयिषाञ्चकार / शिशाचयिषांचकार / शिशाचयिषाम्बभूव / शिशाचयिषांबभूव / शिशाचयिषामास
शिशाचयिषाञ्चकृव / शिशाचयिषांचकृव / शिशाचयिषाम्बभूविव / शिशाचयिषांबभूविव / शिशाचयिषामासिव
शिशाचयिषाञ्चकृम / शिशाचयिषांचकृम / शिशाचयिषाम्बभूविम / शिशाचयिषांबभूविम / शिशाचयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिशाचयिषाञ्चक्रे / शिशाचयिषांचक्रे / शिशाचयिषाम्बभूव / शिशाचयिषांबभूव / शिशाचयिषामास
शिशाचयिषाञ्चक्राते / शिशाचयिषांचक्राते / शिशाचयिषाम्बभूवतुः / शिशाचयिषांबभूवतुः / शिशाचयिषामासतुः
शिशाचयिषाञ्चक्रिरे / शिशाचयिषांचक्रिरे / शिशाचयिषाम्बभूवुः / शिशाचयिषांबभूवुः / शिशाचयिषामासुः
मध्यम
शिशाचयिषाञ्चकृषे / शिशाचयिषांचकृषे / शिशाचयिषाम्बभूविथ / शिशाचयिषांबभूविथ / शिशाचयिषामासिथ
शिशाचयिषाञ्चक्राथे / शिशाचयिषांचक्राथे / शिशाचयिषाम्बभूवथुः / शिशाचयिषांबभूवथुः / शिशाचयिषामासथुः
शिशाचयिषाञ्चकृढ्वे / शिशाचयिषांचकृढ्वे / शिशाचयिषाम्बभूव / शिशाचयिषांबभूव / शिशाचयिषामास
उत्तम
शिशाचयिषाञ्चक्रे / शिशाचयिषांचक्रे / शिशाचयिषाम्बभूव / शिशाचयिषांबभूव / शिशाचयिषामास
शिशाचयिषाञ्चकृवहे / शिशाचयिषांचकृवहे / शिशाचयिषाम्बभूविव / शिशाचयिषांबभूविव / शिशाचयिषामासिव
शिशाचयिषाञ्चकृमहे / शिशाचयिषांचकृमहे / शिशाचयिषाम्बभूविम / शिशाचयिषांबभूविम / शिशाचयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिशाचयिषाञ्चक्रे / शिशाचयिषांचक्रे / शिशाचयिषाम्बभूवे / शिशाचयिषांबभूवे / शिशाचयिषामाहे
शिशाचयिषाञ्चक्राते / शिशाचयिषांचक्राते / शिशाचयिषाम्बभूवाते / शिशाचयिषांबभूवाते / शिशाचयिषामासाते
शिशाचयिषाञ्चक्रिरे / शिशाचयिषांचक्रिरे / शिशाचयिषाम्बभूविरे / शिशाचयिषांबभूविरे / शिशाचयिषामासिरे
मध्यम
शिशाचयिषाञ्चकृषे / शिशाचयिषांचकृषे / शिशाचयिषाम्बभूविषे / शिशाचयिषांबभूविषे / शिशाचयिषामासिषे
शिशाचयिषाञ्चक्राथे / शिशाचयिषांचक्राथे / शिशाचयिषाम्बभूवाथे / शिशाचयिषांबभूवाथे / शिशाचयिषामासाथे
शिशाचयिषाञ्चकृढ्वे / शिशाचयिषांचकृढ्वे / शिशाचयिषाम्बभूविध्वे / शिशाचयिषांबभूविध्वे / शिशाचयिषाम्बभूविढ्वे / शिशाचयिषांबभूविढ्वे / शिशाचयिषामासिध्वे
उत्तम
शिशाचयिषाञ्चक्रे / शिशाचयिषांचक्रे / शिशाचयिषाम्बभूवे / शिशाचयिषांबभूवे / शिशाचयिषामाहे
शिशाचयिषाञ्चकृवहे / शिशाचयिषांचकृवहे / शिशाचयिषाम्बभूविवहे / शिशाचयिषांबभूविवहे / शिशाचयिषामासिवहे
शिशाचयिषाञ्चकृमहे / शिशाचयिषांचकृमहे / शिशाचयिषाम्बभूविमहे / शिशाचयिषांबभूविमहे / शिशाचयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः