शच् + णिच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शाचयाञ्चकार / शाचयांचकार / शाचयाम्बभूव / शाचयांबभूव / शाचयामास
शाचयाञ्चक्रतुः / शाचयांचक्रतुः / शाचयाम्बभूवतुः / शाचयांबभूवतुः / शाचयामासतुः
शाचयाञ्चक्रुः / शाचयांचक्रुः / शाचयाम्बभूवुः / शाचयांबभूवुः / शाचयामासुः
मध्यम
शाचयाञ्चकर्थ / शाचयांचकर्थ / शाचयाम्बभूविथ / शाचयांबभूविथ / शाचयामासिथ
शाचयाञ्चक्रथुः / शाचयांचक्रथुः / शाचयाम्बभूवथुः / शाचयांबभूवथुः / शाचयामासथुः
शाचयाञ्चक्र / शाचयांचक्र / शाचयाम्बभूव / शाचयांबभूव / शाचयामास
उत्तम
शाचयाञ्चकर / शाचयांचकर / शाचयाञ्चकार / शाचयांचकार / शाचयाम्बभूव / शाचयांबभूव / शाचयामास
शाचयाञ्चकृव / शाचयांचकृव / शाचयाम्बभूविव / शाचयांबभूविव / शाचयामासिव
शाचयाञ्चकृम / शाचयांचकृम / शाचयाम्बभूविम / शाचयांबभूविम / शाचयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाचयाञ्चक्रे / शाचयांचक्रे / शाचयाम्बभूव / शाचयांबभूव / शाचयामास
शाचयाञ्चक्राते / शाचयांचक्राते / शाचयाम्बभूवतुः / शाचयांबभूवतुः / शाचयामासतुः
शाचयाञ्चक्रिरे / शाचयांचक्रिरे / शाचयाम्बभूवुः / शाचयांबभूवुः / शाचयामासुः
मध्यम
शाचयाञ्चकृषे / शाचयांचकृषे / शाचयाम्बभूविथ / शाचयांबभूविथ / शाचयामासिथ
शाचयाञ्चक्राथे / शाचयांचक्राथे / शाचयाम्बभूवथुः / शाचयांबभूवथुः / शाचयामासथुः
शाचयाञ्चकृढ्वे / शाचयांचकृढ्वे / शाचयाम्बभूव / शाचयांबभूव / शाचयामास
उत्तम
शाचयाञ्चक्रे / शाचयांचक्रे / शाचयाम्बभूव / शाचयांबभूव / शाचयामास
शाचयाञ्चकृवहे / शाचयांचकृवहे / शाचयाम्बभूविव / शाचयांबभूविव / शाचयामासिव
शाचयाञ्चकृमहे / शाचयांचकृमहे / शाचयाम्बभूविम / शाचयांबभूविम / शाचयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शाचयाञ्चक्रे / शाचयांचक्रे / शाचयाम्बभूवे / शाचयांबभूवे / शाचयामाहे
शाचयाञ्चक्राते / शाचयांचक्राते / शाचयाम्बभूवाते / शाचयांबभूवाते / शाचयामासाते
शाचयाञ्चक्रिरे / शाचयांचक्रिरे / शाचयाम्बभूविरे / शाचयांबभूविरे / शाचयामासिरे
मध्यम
शाचयाञ्चकृषे / शाचयांचकृषे / शाचयाम्बभूविषे / शाचयांबभूविषे / शाचयामासिषे
शाचयाञ्चक्राथे / शाचयांचक्राथे / शाचयाम्बभूवाथे / शाचयांबभूवाथे / शाचयामासाथे
शाचयाञ्चकृढ्वे / शाचयांचकृढ्वे / शाचयाम्बभूविध्वे / शाचयांबभूविध्वे / शाचयाम्बभूविढ्वे / शाचयांबभूविढ्वे / शाचयामासिध्वे
उत्तम
शाचयाञ्चक्रे / शाचयांचक्रे / शाचयाम्बभूवे / शाचयांबभूवे / शाचयामाहे
शाचयाञ्चकृवहे / शाचयांचकृवहे / शाचयाम्बभूविवहे / शाचयांबभूविवहे / शाचयामासिवहे
शाचयाञ्चकृमहे / शाचयांचकृमहे / शाचयाम्बभूविमहे / शाचयांबभूविमहे / शाचयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः