वि + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विश्लङ्किष्यते
विश्लङ्किष्येते
विश्लङ्किष्यन्ते
मध्यम
विश्लङ्किष्यसे
विश्लङ्किष्येथे
विश्लङ्किष्यध्वे
उत्तम
विश्लङ्किष्ये
विश्लङ्किष्यावहे
विश्लङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विश्लङ्किष्यते
विश्लङ्किष्येते
विश्लङ्किष्यन्ते
मध्यम
विश्लङ्किष्यसे
विश्लङ्किष्येथे
विश्लङ्किष्यध्वे
उत्तम
विश्लङ्किष्ये
विश्लङ्किष्यावहे
विश्लङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः