उत् + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लङ्किष्यते / उच्श्लङ्किष्यते
उच्छ्लङ्किष्येते / उच्श्लङ्किष्येते
उच्छ्लङ्किष्यन्ते / उच्श्लङ्किष्यन्ते
मध्यम
उच्छ्लङ्किष्यसे / उच्श्लङ्किष्यसे
उच्छ्लङ्किष्येथे / उच्श्लङ्किष्येथे
उच्छ्लङ्किष्यध्वे / उच्श्लङ्किष्यध्वे
उत्तम
उच्छ्लङ्किष्ये / उच्श्लङ्किष्ये
उच्छ्लङ्किष्यावहे / उच्श्लङ्किष्यावहे
उच्छ्लङ्किष्यामहे / उच्श्लङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्लङ्किष्यते / उच्श्लङ्किष्यते
उच्छ्लङ्किष्येते / उच्श्लङ्किष्येते
उच्छ्लङ्किष्यन्ते / उच्श्लङ्किष्यन्ते
मध्यम
उच्छ्लङ्किष्यसे / उच्श्लङ्किष्यसे
उच्छ्लङ्किष्येथे / उच्श्लङ्किष्येथे
उच्छ्लङ्किष्यध्वे / उच्श्लङ्किष्यध्वे
उत्तम
उच्छ्लङ्किष्ये / उच्श्लङ्किष्ये
उच्छ्लङ्किष्यावहे / उच्श्लङ्किष्यावहे
उच्छ्लङ्किष्यामहे / उच्श्लङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः