दुर् + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्लङ्किष्यते / दुश्श्लङ्किष्यते
दुःश्लङ्किष्येते / दुश्श्लङ्किष्येते
दुःश्लङ्किष्यन्ते / दुश्श्लङ्किष्यन्ते
मध्यम
दुःश्लङ्किष्यसे / दुश्श्लङ्किष्यसे
दुःश्लङ्किष्येथे / दुश्श्लङ्किष्येथे
दुःश्लङ्किष्यध्वे / दुश्श्लङ्किष्यध्वे
उत्तम
दुःश्लङ्किष्ये / दुश्श्लङ्किष्ये
दुःश्लङ्किष्यावहे / दुश्श्लङ्किष्यावहे
दुःश्लङ्किष्यामहे / दुश्श्लङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्लङ्किष्यते / दुश्श्लङ्किष्यते
दुःश्लङ्किष्येते / दुश्श्लङ्किष्येते
दुःश्लङ्किष्यन्ते / दुश्श्लङ्किष्यन्ते
मध्यम
दुःश्लङ्किष्यसे / दुश्श्लङ्किष्यसे
दुःश्लङ्किष्येथे / दुश्श्लङ्किष्येथे
दुःश्लङ्किष्यध्वे / दुश्श्लङ्किष्यध्वे
उत्तम
दुःश्लङ्किष्ये / दुश्श्लङ्किष्ये
दुःश्लङ्किष्यावहे / दुश्श्लङ्किष्यावहे
दुःश्लङ्किष्यामहे / दुश्श्लङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः