निर् + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्लङ्किष्यते / निश्श्लङ्किष्यते
निःश्लङ्किष्येते / निश्श्लङ्किष्येते
निःश्लङ्किष्यन्ते / निश्श्लङ्किष्यन्ते
मध्यम
निःश्लङ्किष्यसे / निश्श्लङ्किष्यसे
निःश्लङ्किष्येथे / निश्श्लङ्किष्येथे
निःश्लङ्किष्यध्वे / निश्श्लङ्किष्यध्वे
उत्तम
निःश्लङ्किष्ये / निश्श्लङ्किष्ये
निःश्लङ्किष्यावहे / निश्श्लङ्किष्यावहे
निःश्लङ्किष्यामहे / निश्श्लङ्किष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्लङ्किष्यते / निश्श्लङ्किष्यते
निःश्लङ्किष्येते / निश्श्लङ्किष्येते
निःश्लङ्किष्यन्ते / निश्श्लङ्किष्यन्ते
मध्यम
निःश्लङ्किष्यसे / निश्श्लङ्किष्यसे
निःश्लङ्किष्येथे / निश्श्लङ्किष्येथे
निःश्लङ्किष्यध्वे / निश्श्लङ्किष्यध्वे
उत्तम
निःश्लङ्किष्ये / निश्श्लङ्किष्ये
निःश्लङ्किष्यावहे / निश्श्लङ्किष्यावहे
निःश्लङ्किष्यामहे / निश्श्लङ्किष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः