वि + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्यघघत् / व्यघघद्
व्यघघताम्
व्यघघन्
मध्यम
व्यघघः
व्यघघतम्
व्यघघत
उत्तम
व्यघघम्
व्यघघाव
व्यघघाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यघघ्यत
व्यघघ्येताम्
व्यघघ्यन्त
मध्यम
व्यघघ्यथाः
व्यघघ्येथाम्
व्यघघ्यध्वम्
उत्तम
व्यघघ्ये
व्यघघ्यावहि
व्यघघ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः