अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवाघघत् / अवाघघद्
अवाघघताम्
अवाघघन्
मध्यम
अवाघघः
अवाघघतम्
अवाघघत
उत्तम
अवाघघम्
अवाघघाव
अवाघघाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवाघघ्यत
अवाघघ्येताम्
अवाघघ्यन्त
मध्यम
अवाघघ्यथाः
अवाघघ्येथाम्
अवाघघ्यध्वम्
उत्तम
अवाघघ्ये
अवाघघ्यावहि
अवाघघ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः