घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघघत् / अघघद्
अघघताम्
अघघन्
मध्यम
अघघः
अघघतम्
अघघत
उत्तम
अघघम्
अघघाव
अघघाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघघ्यत
अघघ्येताम्
अघघ्यन्त
मध्यम
अघघ्यथाः
अघघ्येथाम्
अघघ्यध्वम्
उत्तम
अघघ्ये
अघघ्यावहि
अघघ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः