अनु + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वघघत् / अन्वघघद्
अन्वघघताम्
अन्वघघन्
मध्यम
अन्वघघः
अन्वघघतम्
अन्वघघत
उत्तम
अन्वघघम्
अन्वघघाव
अन्वघघाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वघघ्यत
अन्वघघ्येताम्
अन्वघघ्यन्त
मध्यम
अन्वघघ्यथाः
अन्वघघ्येथाम्
अन्वघघ्यध्वम्
उत्तम
अन्वघघ्ये
अन्वघघ्यावहि
अन्वघघ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः