रिख् + सन् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रिरिखिषाञ्चकार / रिरिखिषांचकार / रिरिखिषाम्बभूव / रिरिखिषांबभूव / रिरिखिषामास / रिरेखिषाञ्चकार / रिरेखिषांचकार / रिरेखिषाम्बभूव / रिरेखिषांबभूव / रिरेखिषामास
रिरिखिषाञ्चक्रतुः / रिरिखिषांचक्रतुः / रिरिखिषाम्बभूवतुः / रिरिखिषांबभूवतुः / रिरिखिषामासतुः / रिरेखिषाञ्चक्रतुः / रिरेखिषांचक्रतुः / रिरेखिषाम्बभूवतुः / रिरेखिषांबभूवतुः / रिरेखिषामासतुः
रिरिखिषाञ्चक्रुः / रिरिखिषांचक्रुः / रिरिखिषाम्बभूवुः / रिरिखिषांबभूवुः / रिरिखिषामासुः / रिरेखिषाञ्चक्रुः / रिरेखिषांचक्रुः / रिरेखिषाम्बभूवुः / रिरेखिषांबभूवुः / रिरेखिषामासुः
मध्यम
रिरिखिषाञ्चकर्थ / रिरिखिषांचकर्थ / रिरिखिषाम्बभूविथ / रिरिखिषांबभूविथ / रिरिखिषामासिथ / रिरेखिषाञ्चकर्थ / रिरेखिषांचकर्थ / रिरेखिषाम्बभूविथ / रिरेखिषांबभूविथ / रिरेखिषामासिथ
रिरिखिषाञ्चक्रथुः / रिरिखिषांचक्रथुः / रिरिखिषाम्बभूवथुः / रिरिखिषांबभूवथुः / रिरिखिषामासथुः / रिरेखिषाञ्चक्रथुः / रिरेखिषांचक्रथुः / रिरेखिषाम्बभूवथुः / रिरेखिषांबभूवथुः / रिरेखिषामासथुः
रिरिखिषाञ्चक्र / रिरिखिषांचक्र / रिरिखिषाम्बभूव / रिरिखिषांबभूव / रिरिखिषामास / रिरेखिषाञ्चक्र / रिरेखिषांचक्र / रिरेखिषाम्बभूव / रिरेखिषांबभूव / रिरेखिषामास
उत्तम
रिरिखिषाञ्चकर / रिरिखिषांचकर / रिरिखिषाञ्चकार / रिरिखिषांचकार / रिरिखिषाम्बभूव / रिरिखिषांबभूव / रिरिखिषामास / रिरेखिषाञ्चकर / रिरेखिषांचकर / रिरेखिषाञ्चकार / रिरेखिषांचकार / रिरेखिषाम्बभूव / रिरेखिषांबभूव / रिरेखिषामास
रिरिखिषाञ्चकृव / रिरिखिषांचकृव / रिरिखिषाम्बभूविव / रिरिखिषांबभूविव / रिरिखिषामासिव / रिरेखिषाञ्चकृव / रिरेखिषांचकृव / रिरेखिषाम्बभूविव / रिरेखिषांबभूविव / रिरेखिषामासिव
रिरिखिषाञ्चकृम / रिरिखिषांचकृम / रिरिखिषाम्बभूविम / रिरिखिषांबभूविम / रिरिखिषामासिम / रिरेखिषाञ्चकृम / रिरेखिषांचकृम / रिरेखिषाम्बभूविम / रिरेखिषांबभूविम / रिरेखिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरिखिषाञ्चक्रे / रिरिखिषांचक्रे / रिरिखिषाम्बभूवे / रिरिखिषांबभूवे / रिरिखिषामाहे / रिरेखिषाञ्चक्रे / रिरेखिषांचक्रे / रिरेखिषाम्बभूवे / रिरेखिषांबभूवे / रिरेखिषामाहे
रिरिखिषाञ्चक्राते / रिरिखिषांचक्राते / रिरिखिषाम्बभूवाते / रिरिखिषांबभूवाते / रिरिखिषामासाते / रिरेखिषाञ्चक्राते / रिरेखिषांचक्राते / रिरेखिषाम्बभूवाते / रिरेखिषांबभूवाते / रिरेखिषामासाते
रिरिखिषाञ्चक्रिरे / रिरिखिषांचक्रिरे / रिरिखिषाम्बभूविरे / रिरिखिषांबभूविरे / रिरिखिषामासिरे / रिरेखिषाञ्चक्रिरे / रिरेखिषांचक्रिरे / रिरेखिषाम्बभूविरे / रिरेखिषांबभूविरे / रिरेखिषामासिरे
मध्यम
रिरिखिषाञ्चकृषे / रिरिखिषांचकृषे / रिरिखिषाम्बभूविषे / रिरिखिषांबभूविषे / रिरिखिषामासिषे / रिरेखिषाञ्चकृषे / रिरेखिषांचकृषे / रिरेखिषाम्बभूविषे / रिरेखिषांबभूविषे / रिरेखिषामासिषे
रिरिखिषाञ्चक्राथे / रिरिखिषांचक्राथे / रिरिखिषाम्बभूवाथे / रिरिखिषांबभूवाथे / रिरिखिषामासाथे / रिरेखिषाञ्चक्राथे / रिरेखिषांचक्राथे / रिरेखिषाम्बभूवाथे / रिरेखिषांबभूवाथे / रिरेखिषामासाथे
रिरिखिषाञ्चकृढ्वे / रिरिखिषांचकृढ्वे / रिरिखिषाम्बभूविध्वे / रिरिखिषांबभूविध्वे / रिरिखिषाम्बभूविढ्वे / रिरिखिषांबभूविढ्वे / रिरिखिषामासिध्वे / रिरेखिषाञ्चकृढ्वे / रिरेखिषांचकृढ्वे / रिरेखिषाम्बभूविध्वे / रिरेखिषांबभूविध्वे / रिरेखिषाम्बभूविढ्वे / रिरेखिषांबभूविढ्वे / रिरेखिषामासिध्वे
उत्तम
रिरिखिषाञ्चक्रे / रिरिखिषांचक्रे / रिरिखिषाम्बभूवे / रिरिखिषांबभूवे / रिरिखिषामाहे / रिरेखिषाञ्चक्रे / रिरेखिषांचक्रे / रिरेखिषाम्बभूवे / रिरेखिषांबभूवे / रिरेखिषामाहे
रिरिखिषाञ्चकृवहे / रिरिखिषांचकृवहे / रिरिखिषाम्बभूविवहे / रिरिखिषांबभूविवहे / रिरिखिषामासिवहे / रिरेखिषाञ्चकृवहे / रिरेखिषांचकृवहे / रिरेखिषाम्बभूविवहे / रिरेखिषांबभूविवहे / रिरेखिषामासिवहे
रिरिखिषाञ्चकृमहे / रिरिखिषांचकृमहे / रिरिखिषाम्बभूविमहे / रिरिखिषांबभूविमहे / रिरिखिषामासिमहे / रिरेखिषाञ्चकृमहे / रिरेखिषांचकृमहे / रिरेखिषाम्बभूविमहे / रिरेखिषांबभूविमहे / रिरेखिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः