रिख् + णिच्+सन् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रिरेखयिषाञ्चकार / रिरेखयिषांचकार / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
रिरेखयिषाञ्चक्रतुः / रिरेखयिषांचक्रतुः / रिरेखयिषाम्बभूवतुः / रिरेखयिषांबभूवतुः / रिरेखयिषामासतुः
रिरेखयिषाञ्चक्रुः / रिरेखयिषांचक्रुः / रिरेखयिषाम्बभूवुः / रिरेखयिषांबभूवुः / रिरेखयिषामासुः
मध्यम
रिरेखयिषाञ्चकर्थ / रिरेखयिषांचकर्थ / रिरेखयिषाम्बभूविथ / रिरेखयिषांबभूविथ / रिरेखयिषामासिथ
रिरेखयिषाञ्चक्रथुः / रिरेखयिषांचक्रथुः / रिरेखयिषाम्बभूवथुः / रिरेखयिषांबभूवथुः / रिरेखयिषामासथुः
रिरेखयिषाञ्चक्र / रिरेखयिषांचक्र / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
उत्तम
रिरेखयिषाञ्चकर / रिरेखयिषांचकर / रिरेखयिषाञ्चकार / रिरेखयिषांचकार / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
रिरेखयिषाञ्चकृव / रिरेखयिषांचकृव / रिरेखयिषाम्बभूविव / रिरेखयिषांबभूविव / रिरेखयिषामासिव
रिरेखयिषाञ्चकृम / रिरेखयिषांचकृम / रिरेखयिषाम्बभूविम / रिरेखयिषांबभूविम / रिरेखयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरेखयिषाञ्चक्रे / रिरेखयिषांचक्रे / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
रिरेखयिषाञ्चक्राते / रिरेखयिषांचक्राते / रिरेखयिषाम्बभूवतुः / रिरेखयिषांबभूवतुः / रिरेखयिषामासतुः
रिरेखयिषाञ्चक्रिरे / रिरेखयिषांचक्रिरे / रिरेखयिषाम्बभूवुः / रिरेखयिषांबभूवुः / रिरेखयिषामासुः
मध्यम
रिरेखयिषाञ्चकृषे / रिरेखयिषांचकृषे / रिरेखयिषाम्बभूविथ / रिरेखयिषांबभूविथ / रिरेखयिषामासिथ
रिरेखयिषाञ्चक्राथे / रिरेखयिषांचक्राथे / रिरेखयिषाम्बभूवथुः / रिरेखयिषांबभूवथुः / रिरेखयिषामासथुः
रिरेखयिषाञ्चकृढ्वे / रिरेखयिषांचकृढ्वे / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
उत्तम
रिरेखयिषाञ्चक्रे / रिरेखयिषांचक्रे / रिरेखयिषाम्बभूव / रिरेखयिषांबभूव / रिरेखयिषामास
रिरेखयिषाञ्चकृवहे / रिरेखयिषांचकृवहे / रिरेखयिषाम्बभूविव / रिरेखयिषांबभूविव / रिरेखयिषामासिव
रिरेखयिषाञ्चकृमहे / रिरेखयिषांचकृमहे / रिरेखयिषाम्बभूविम / रिरेखयिषांबभूविम / रिरेखयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरेखयिषाञ्चक्रे / रिरेखयिषांचक्रे / रिरेखयिषाम्बभूवे / रिरेखयिषांबभूवे / रिरेखयिषामाहे
रिरेखयिषाञ्चक्राते / रिरेखयिषांचक्राते / रिरेखयिषाम्बभूवाते / रिरेखयिषांबभूवाते / रिरेखयिषामासाते
रिरेखयिषाञ्चक्रिरे / रिरेखयिषांचक्रिरे / रिरेखयिषाम्बभूविरे / रिरेखयिषांबभूविरे / रिरेखयिषामासिरे
मध्यम
रिरेखयिषाञ्चकृषे / रिरेखयिषांचकृषे / रिरेखयिषाम्बभूविषे / रिरेखयिषांबभूविषे / रिरेखयिषामासिषे
रिरेखयिषाञ्चक्राथे / रिरेखयिषांचक्राथे / रिरेखयिषाम्बभूवाथे / रिरेखयिषांबभूवाथे / रिरेखयिषामासाथे
रिरेखयिषाञ्चकृढ्वे / रिरेखयिषांचकृढ्वे / रिरेखयिषाम्बभूविध्वे / रिरेखयिषांबभूविध्वे / रिरेखयिषाम्बभूविढ्वे / रिरेखयिषांबभूविढ्वे / रिरेखयिषामासिध्वे
उत्तम
रिरेखयिषाञ्चक्रे / रिरेखयिषांचक्रे / रिरेखयिषाम्बभूवे / रिरेखयिषांबभूवे / रिरेखयिषामाहे
रिरेखयिषाञ्चकृवहे / रिरेखयिषांचकृवहे / रिरेखयिषाम्बभूविवहे / रिरेखयिषांबभूविवहे / रिरेखयिषामासिवहे
रिरेखयिषाञ्चकृमहे / रिरेखयिषांचकृमहे / रिरेखयिषाम्बभूविमहे / रिरेखयिषांबभूविमहे / रिरेखयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः