रिख् + णिच् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रेखयाञ्चकार / रेखयांचकार / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्रतुः / रेखयांचक्रतुः / रेखयाम्बभूवतुः / रेखयांबभूवतुः / रेखयामासतुः
रेखयाञ्चक्रुः / रेखयांचक्रुः / रेखयाम्बभूवुः / रेखयांबभूवुः / रेखयामासुः
मध्यम
रेखयाञ्चकर्थ / रेखयांचकर्थ / रेखयाम्बभूविथ / रेखयांबभूविथ / रेखयामासिथ
रेखयाञ्चक्रथुः / रेखयांचक्रथुः / रेखयाम्बभूवथुः / रेखयांबभूवथुः / रेखयामासथुः
रेखयाञ्चक्र / रेखयांचक्र / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
उत्तम
रेखयाञ्चकर / रेखयांचकर / रेखयाञ्चकार / रेखयांचकार / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चकृव / रेखयांचकृव / रेखयाम्बभूविव / रेखयांबभूविव / रेखयामासिव
रेखयाञ्चकृम / रेखयांचकृम / रेखयाम्बभूविम / रेखयांबभूविम / रेखयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चक्राते / रेखयांचक्राते / रेखयाम्बभूवतुः / रेखयांबभूवतुः / रेखयामासतुः
रेखयाञ्चक्रिरे / रेखयांचक्रिरे / रेखयाम्बभूवुः / रेखयांबभूवुः / रेखयामासुः
मध्यम
रेखयाञ्चकृषे / रेखयांचकृषे / रेखयाम्बभूविथ / रेखयांबभूविथ / रेखयामासिथ
रेखयाञ्चक्राथे / रेखयांचक्राथे / रेखयाम्बभूवथुः / रेखयांबभूवथुः / रेखयामासथुः
रेखयाञ्चकृढ्वे / रेखयांचकृढ्वे / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
उत्तम
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूव / रेखयांबभूव / रेखयामास
रेखयाञ्चकृवहे / रेखयांचकृवहे / रेखयाम्बभूविव / रेखयांबभूविव / रेखयामासिव
रेखयाञ्चकृमहे / रेखयांचकृमहे / रेखयाम्बभूविम / रेखयांबभूविम / रेखयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूवे / रेखयांबभूवे / रेखयामाहे
रेखयाञ्चक्राते / रेखयांचक्राते / रेखयाम्बभूवाते / रेखयांबभूवाते / रेखयामासाते
रेखयाञ्चक्रिरे / रेखयांचक्रिरे / रेखयाम्बभूविरे / रेखयांबभूविरे / रेखयामासिरे
मध्यम
रेखयाञ्चकृषे / रेखयांचकृषे / रेखयाम्बभूविषे / रेखयांबभूविषे / रेखयामासिषे
रेखयाञ्चक्राथे / रेखयांचक्राथे / रेखयाम्बभूवाथे / रेखयांबभूवाथे / रेखयामासाथे
रेखयाञ्चकृढ्वे / रेखयांचकृढ्वे / रेखयाम्बभूविध्वे / रेखयांबभूविध्वे / रेखयाम्बभूविढ्वे / रेखयांबभूविढ्वे / रेखयामासिध्वे
उत्तम
रेखयाञ्चक्रे / रेखयांचक्रे / रेखयाम्बभूवे / रेखयांबभूवे / रेखयामाहे
रेखयाञ्चकृवहे / रेखयांचकृवहे / रेखयाम्बभूविवहे / रेखयांबभूविवहे / रेखयामासिवहे
रेखयाञ्चकृमहे / रेखयांचकृमहे / रेखयाम्बभूविमहे / रेखयांबभूविमहे / रेखयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः