रिख् + यङ्लुक् धातुरूपाणि - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रेरेखाञ्चकार / रेरेखांचकार / रेरेखाम्बभूव / रेरेखांबभूव / रेरेखामास
रेरेखाञ्चक्रतुः / रेरेखांचक्रतुः / रेरेखाम्बभूवतुः / रेरेखांबभूवतुः / रेरेखामासतुः
रेरेखाञ्चक्रुः / रेरेखांचक्रुः / रेरेखाम्बभूवुः / रेरेखांबभूवुः / रेरेखामासुः
मध्यम
रेरेखाञ्चकर्थ / रेरेखांचकर्थ / रेरेखाम्बभूविथ / रेरेखांबभूविथ / रेरेखामासिथ
रेरेखाञ्चक्रथुः / रेरेखांचक्रथुः / रेरेखाम्बभूवथुः / रेरेखांबभूवथुः / रेरेखामासथुः
रेरेखाञ्चक्र / रेरेखांचक्र / रेरेखाम्बभूव / रेरेखांबभूव / रेरेखामास
उत्तम
रेरेखाञ्चकर / रेरेखांचकर / रेरेखाञ्चकार / रेरेखांचकार / रेरेखाम्बभूव / रेरेखांबभूव / रेरेखामास
रेरेखाञ्चकृव / रेरेखांचकृव / रेरेखाम्बभूविव / रेरेखांबभूविव / रेरेखामासिव
रेरेखाञ्चकृम / रेरेखांचकृम / रेरेखाम्बभूविम / रेरेखांबभूविम / रेरेखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रेरेखाञ्चक्रे / रेरेखांचक्रे / रेरेखाम्बभूवे / रेरेखांबभूवे / रेरेखामाहे
रेरेखाञ्चक्राते / रेरेखांचक्राते / रेरेखाम्बभूवाते / रेरेखांबभूवाते / रेरेखामासाते
रेरेखाञ्चक्रिरे / रेरेखांचक्रिरे / रेरेखाम्बभूविरे / रेरेखांबभूविरे / रेरेखामासिरे
मध्यम
रेरेखाञ्चकृषे / रेरेखांचकृषे / रेरेखाम्बभूविषे / रेरेखांबभूविषे / रेरेखामासिषे
रेरेखाञ्चक्राथे / रेरेखांचक्राथे / रेरेखाम्बभूवाथे / रेरेखांबभूवाथे / रेरेखामासाथे
रेरेखाञ्चकृढ्वे / रेरेखांचकृढ्वे / रेरेखाम्बभूविध्वे / रेरेखांबभूविध्वे / रेरेखाम्बभूविढ्वे / रेरेखांबभूविढ्वे / रेरेखामासिध्वे
उत्तम
रेरेखाञ्चक्रे / रेरेखांचक्रे / रेरेखाम्बभूवे / रेरेखांबभूवे / रेरेखामाहे
रेरेखाञ्चकृवहे / रेरेखांचकृवहे / रेरेखाम्बभूविवहे / रेरेखांबभूविवहे / रेरेखामासिवहे
रेरेखाञ्चकृमहे / रेरेखांचकृमहे / रेरेखाम्बभूविमहे / रेरेखांबभूविमहे / रेरेखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः