रङ्घ् + सन् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्घिषाञ्चक्रे / रिरङ्घिषांचक्रे / रिरङ्घिषाम्बभूव / रिरङ्घिषांबभूव / रिरङ्घिषामास
रिरङ्घिषाञ्चक्राते / रिरङ्घिषांचक्राते / रिरङ्घिषाम्बभूवतुः / रिरङ्घिषांबभूवतुः / रिरङ्घिषामासतुः
रिरङ्घिषाञ्चक्रिरे / रिरङ्घिषांचक्रिरे / रिरङ्घिषाम्बभूवुः / रिरङ्घिषांबभूवुः / रिरङ्घिषामासुः
मध्यम
रिरङ्घिषाञ्चकृषे / रिरङ्घिषांचकृषे / रिरङ्घिषाम्बभूविथ / रिरङ्घिषांबभूविथ / रिरङ्घिषामासिथ
रिरङ्घिषाञ्चक्राथे / रिरङ्घिषांचक्राथे / रिरङ्घिषाम्बभूवथुः / रिरङ्घिषांबभूवथुः / रिरङ्घिषामासथुः
रिरङ्घिषाञ्चकृढ्वे / रिरङ्घिषांचकृढ्वे / रिरङ्घिषाम्बभूव / रिरङ्घिषांबभूव / रिरङ्घिषामास
उत्तम
रिरङ्घिषाञ्चक्रे / रिरङ्घिषांचक्रे / रिरङ्घिषाम्बभूव / रिरङ्घिषांबभूव / रिरङ्घिषामास
रिरङ्घिषाञ्चकृवहे / रिरङ्घिषांचकृवहे / रिरङ्घिषाम्बभूविव / रिरङ्घिषांबभूविव / रिरङ्घिषामासिव
रिरङ्घिषाञ्चकृमहे / रिरङ्घिषांचकृमहे / रिरङ्घिषाम्बभूविम / रिरङ्घिषांबभूविम / रिरङ्घिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्घिषाञ्चक्रे / रिरङ्घिषांचक्रे / रिरङ्घिषाम्बभूवे / रिरङ्घिषांबभूवे / रिरङ्घिषामाहे
रिरङ्घिषाञ्चक्राते / रिरङ्घिषांचक्राते / रिरङ्घिषाम्बभूवाते / रिरङ्घिषांबभूवाते / रिरङ्घिषामासाते
रिरङ्घिषाञ्चक्रिरे / रिरङ्घिषांचक्रिरे / रिरङ्घिषाम्बभूविरे / रिरङ्घिषांबभूविरे / रिरङ्घिषामासिरे
मध्यम
रिरङ्घिषाञ्चकृषे / रिरङ्घिषांचकृषे / रिरङ्घिषाम्बभूविषे / रिरङ्घिषांबभूविषे / रिरङ्घिषामासिषे
रिरङ्घिषाञ्चक्राथे / रिरङ्घिषांचक्राथे / रिरङ्घिषाम्बभूवाथे / रिरङ्घिषांबभूवाथे / रिरङ्घिषामासाथे
रिरङ्घिषाञ्चकृढ्वे / रिरङ्घिषांचकृढ्वे / रिरङ्घिषाम्बभूविध्वे / रिरङ्घिषांबभूविध्वे / रिरङ्घिषाम्बभूविढ्वे / रिरङ्घिषांबभूविढ्वे / रिरङ्घिषामासिध्वे
उत्तम
रिरङ्घिषाञ्चक्रे / रिरङ्घिषांचक्रे / रिरङ्घिषाम्बभूवे / रिरङ्घिषांबभूवे / रिरङ्घिषामाहे
रिरङ्घिषाञ्चकृवहे / रिरङ्घिषांचकृवहे / रिरङ्घिषाम्बभूविवहे / रिरङ्घिषांबभूविवहे / रिरङ्घिषामासिवहे
रिरङ्घिषाञ्चकृमहे / रिरङ्घिषांचकृमहे / रिरङ्घिषाम्बभूविमहे / रिरङ्घिषांबभूविमहे / रिरङ्घिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः