रङ्घ् + णिच् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रङ्घयाञ्चकार / रङ्घयांचकार / रङ्घयाम्बभूव / रङ्घयांबभूव / रङ्घयामास
रङ्घयाञ्चक्रतुः / रङ्घयांचक्रतुः / रङ्घयाम्बभूवतुः / रङ्घयांबभूवतुः / रङ्घयामासतुः
रङ्घयाञ्चक्रुः / रङ्घयांचक्रुः / रङ्घयाम्बभूवुः / रङ्घयांबभूवुः / रङ्घयामासुः
मध्यम
रङ्घयाञ्चकर्थ / रङ्घयांचकर्थ / रङ्घयाम्बभूविथ / रङ्घयांबभूविथ / रङ्घयामासिथ
रङ्घयाञ्चक्रथुः / रङ्घयांचक्रथुः / रङ्घयाम्बभूवथुः / रङ्घयांबभूवथुः / रङ्घयामासथुः
रङ्घयाञ्चक्र / रङ्घयांचक्र / रङ्घयाम्बभूव / रङ्घयांबभूव / रङ्घयामास
उत्तम
रङ्घयाञ्चकर / रङ्घयांचकर / रङ्घयाञ्चकार / रङ्घयांचकार / रङ्घयाम्बभूव / रङ्घयांबभूव / रङ्घयामास
रङ्घयाञ्चकृव / रङ्घयांचकृव / रङ्घयाम्बभूविव / रङ्घयांबभूविव / रङ्घयामासिव
रङ्घयाञ्चकृम / रङ्घयांचकृम / रङ्घयाम्बभूविम / रङ्घयांबभूविम / रङ्घयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्घयाञ्चक्रे / रङ्घयांचक्रे / रङ्घयाम्बभूव / रङ्घयांबभूव / रङ्घयामास
रङ्घयाञ्चक्राते / रङ्घयांचक्राते / रङ्घयाम्बभूवतुः / रङ्घयांबभूवतुः / रङ्घयामासतुः
रङ्घयाञ्चक्रिरे / रङ्घयांचक्रिरे / रङ्घयाम्बभूवुः / रङ्घयांबभूवुः / रङ्घयामासुः
मध्यम
रङ्घयाञ्चकृषे / रङ्घयांचकृषे / रङ्घयाम्बभूविथ / रङ्घयांबभूविथ / रङ्घयामासिथ
रङ्घयाञ्चक्राथे / रङ्घयांचक्राथे / रङ्घयाम्बभूवथुः / रङ्घयांबभूवथुः / रङ्घयामासथुः
रङ्घयाञ्चकृढ्वे / रङ्घयांचकृढ्वे / रङ्घयाम्बभूव / रङ्घयांबभूव / रङ्घयामास
उत्तम
रङ्घयाञ्चक्रे / रङ्घयांचक्रे / रङ्घयाम्बभूव / रङ्घयांबभूव / रङ्घयामास
रङ्घयाञ्चकृवहे / रङ्घयांचकृवहे / रङ्घयाम्बभूविव / रङ्घयांबभूविव / रङ्घयामासिव
रङ्घयाञ्चकृमहे / रङ्घयांचकृमहे / रङ्घयाम्बभूविम / रङ्घयांबभूविम / रङ्घयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रङ्घयाञ्चक्रे / रङ्घयांचक्रे / रङ्घयाम्बभूवे / रङ्घयांबभूवे / रङ्घयामाहे
रङ्घयाञ्चक्राते / रङ्घयांचक्राते / रङ्घयाम्बभूवाते / रङ्घयांबभूवाते / रङ्घयामासाते
रङ्घयाञ्चक्रिरे / रङ्घयांचक्रिरे / रङ्घयाम्बभूविरे / रङ्घयांबभूविरे / रङ्घयामासिरे
मध्यम
रङ्घयाञ्चकृषे / रङ्घयांचकृषे / रङ्घयाम्बभूविषे / रङ्घयांबभूविषे / रङ्घयामासिषे
रङ्घयाञ्चक्राथे / रङ्घयांचक्राथे / रङ्घयाम्बभूवाथे / रङ्घयांबभूवाथे / रङ्घयामासाथे
रङ्घयाञ्चकृढ्वे / रङ्घयांचकृढ्वे / रङ्घयाम्बभूविध्वे / रङ्घयांबभूविध्वे / रङ्घयाम्बभूविढ्वे / रङ्घयांबभूविढ्वे / रङ्घयामासिध्वे
उत्तम
रङ्घयाञ्चक्रे / रङ्घयांचक्रे / रङ्घयाम्बभूवे / रङ्घयांबभूवे / रङ्घयामाहे
रङ्घयाञ्चकृवहे / रङ्घयांचकृवहे / रङ्घयाम्बभूविवहे / रङ्घयांबभूविवहे / रङ्घयामासिवहे
रङ्घयाञ्चकृमहे / रङ्घयांचकृमहे / रङ्घयाम्बभूविमहे / रङ्घयांबभूविमहे / रङ्घयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः