रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ररङ्घे
ररङ्घाते
ररङ्घिरे
मध्यम
ररङ्घिषे
ररङ्घाथे
ररङ्घिध्वे
उत्तम
ररङ्घे
ररङ्घिवहे
ररङ्घिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ररङ्घे
ररङ्घाते
ररङ्घिरे
मध्यम
ररङ्घिषे
ररङ्घाथे
ररङ्घिध्वे
उत्तम
ररङ्घे
ररङ्घिवहे
ररङ्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः