रङ्घ् + णिच्+सन् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्घयिषाञ्चकार / रिरङ्घयिषांचकार / रिरङ्घयिषाम्बभूव / रिरङ्घयिषांबभूव / रिरङ्घयिषामास
रिरङ्घयिषाञ्चक्रतुः / रिरङ्घयिषांचक्रतुः / रिरङ्घयिषाम्बभूवतुः / रिरङ्घयिषांबभूवतुः / रिरङ्घयिषामासतुः
रिरङ्घयिषाञ्चक्रुः / रिरङ्घयिषांचक्रुः / रिरङ्घयिषाम्बभूवुः / रिरङ्घयिषांबभूवुः / रिरङ्घयिषामासुः
मध्यम
रिरङ्घयिषाञ्चकर्थ / रिरङ्घयिषांचकर्थ / रिरङ्घयिषाम्बभूविथ / रिरङ्घयिषांबभूविथ / रिरङ्घयिषामासिथ
रिरङ्घयिषाञ्चक्रथुः / रिरङ्घयिषांचक्रथुः / रिरङ्घयिषाम्बभूवथुः / रिरङ्घयिषांबभूवथुः / रिरङ्घयिषामासथुः
रिरङ्घयिषाञ्चक्र / रिरङ्घयिषांचक्र / रिरङ्घयिषाम्बभूव / रिरङ्घयिषांबभूव / रिरङ्घयिषामास
उत्तम
रिरङ्घयिषाञ्चकर / रिरङ्घयिषांचकर / रिरङ्घयिषाञ्चकार / रिरङ्घयिषांचकार / रिरङ्घयिषाम्बभूव / रिरङ्घयिषांबभूव / रिरङ्घयिषामास
रिरङ्घयिषाञ्चकृव / रिरङ्घयिषांचकृव / रिरङ्घयिषाम्बभूविव / रिरङ्घयिषांबभूविव / रिरङ्घयिषामासिव
रिरङ्घयिषाञ्चकृम / रिरङ्घयिषांचकृम / रिरङ्घयिषाम्बभूविम / रिरङ्घयिषांबभूविम / रिरङ्घयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्घयिषाञ्चक्रे / रिरङ्घयिषांचक्रे / रिरङ्घयिषाम्बभूव / रिरङ्घयिषांबभूव / रिरङ्घयिषामास
रिरङ्घयिषाञ्चक्राते / रिरङ्घयिषांचक्राते / रिरङ्घयिषाम्बभूवतुः / रिरङ्घयिषांबभूवतुः / रिरङ्घयिषामासतुः
रिरङ्घयिषाञ्चक्रिरे / रिरङ्घयिषांचक्रिरे / रिरङ्घयिषाम्बभूवुः / रिरङ्घयिषांबभूवुः / रिरङ्घयिषामासुः
मध्यम
रिरङ्घयिषाञ्चकृषे / रिरङ्घयिषांचकृषे / रिरङ्घयिषाम्बभूविथ / रिरङ्घयिषांबभूविथ / रिरङ्घयिषामासिथ
रिरङ्घयिषाञ्चक्राथे / रिरङ्घयिषांचक्राथे / रिरङ्घयिषाम्बभूवथुः / रिरङ्घयिषांबभूवथुः / रिरङ्घयिषामासथुः
रिरङ्घयिषाञ्चकृढ्वे / रिरङ्घयिषांचकृढ्वे / रिरङ्घयिषाम्बभूव / रिरङ्घयिषांबभूव / रिरङ्घयिषामास
उत्तम
रिरङ्घयिषाञ्चक्रे / रिरङ्घयिषांचक्रे / रिरङ्घयिषाम्बभूव / रिरङ्घयिषांबभूव / रिरङ्घयिषामास
रिरङ्घयिषाञ्चकृवहे / रिरङ्घयिषांचकृवहे / रिरङ्घयिषाम्बभूविव / रिरङ्घयिषांबभूविव / रिरङ्घयिषामासिव
रिरङ्घयिषाञ्चकृमहे / रिरङ्घयिषांचकृमहे / रिरङ्घयिषाम्बभूविम / रिरङ्घयिषांबभूविम / रिरङ्घयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
रिरङ्घयिषाञ्चक्रे / रिरङ्घयिषांचक्रे / रिरङ्घयिषाम्बभूवे / रिरङ्घयिषांबभूवे / रिरङ्घयिषामाहे
रिरङ्घयिषाञ्चक्राते / रिरङ्घयिषांचक्राते / रिरङ्घयिषाम्बभूवाते / रिरङ्घयिषांबभूवाते / रिरङ्घयिषामासाते
रिरङ्घयिषाञ्चक्रिरे / रिरङ्घयिषांचक्रिरे / रिरङ्घयिषाम्बभूविरे / रिरङ्घयिषांबभूविरे / रिरङ्घयिषामासिरे
मध्यम
रिरङ्घयिषाञ्चकृषे / रिरङ्घयिषांचकृषे / रिरङ्घयिषाम्बभूविषे / रिरङ्घयिषांबभूविषे / रिरङ्घयिषामासिषे
रिरङ्घयिषाञ्चक्राथे / रिरङ्घयिषांचक्राथे / रिरङ्घयिषाम्बभूवाथे / रिरङ्घयिषांबभूवाथे / रिरङ्घयिषामासाथे
रिरङ्घयिषाञ्चकृढ्वे / रिरङ्घयिषांचकृढ्वे / रिरङ्घयिषाम्बभूविध्वे / रिरङ्घयिषांबभूविध्वे / रिरङ्घयिषाम्बभूविढ्वे / रिरङ्घयिषांबभूविढ्वे / रिरङ्घयिषामासिध्वे
उत्तम
रिरङ्घयिषाञ्चक्रे / रिरङ्घयिषांचक्रे / रिरङ्घयिषाम्बभूवे / रिरङ्घयिषांबभूवे / रिरङ्घयिषामाहे
रिरङ्घयिषाञ्चकृवहे / रिरङ्घयिषांचकृवहे / रिरङ्घयिषाम्बभूविवहे / रिरङ्घयिषांबभूविवहे / रिरङ्घयिषामासिवहे
रिरङ्घयिषाञ्चकृमहे / रिरङ्घयिषांचकृमहे / रिरङ्घयिषाम्बभूविमहे / रिरङ्घयिषांबभूविमहे / रिरङ्घयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः