मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रतुः / मिमन्थिषांचक्रतुः / मिमन्थिषाम्बभूवतुः / मिमन्थिषांबभूवतुः / मिमन्थिषामासतुः
मिमन्थिषाञ्चक्रुः / मिमन्थिषांचक्रुः / मिमन्थिषाम्बभूवुः / मिमन्थिषांबभूवुः / मिमन्थिषामासुः
मध्यम
मिमन्थिषाञ्चकर्थ / मिमन्थिषांचकर्थ / मिमन्थिषाम्बभूविथ / मिमन्थिषांबभूविथ / मिमन्थिषामासिथ
मिमन्थिषाञ्चक्रथुः / मिमन्थिषांचक्रथुः / मिमन्थिषाम्बभूवथुः / मिमन्थिषांबभूवथुः / मिमन्थिषामासथुः
मिमन्थिषाञ्चक्र / मिमन्थिषांचक्र / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
उत्तम
मिमन्थिषाञ्चकर / मिमन्थिषांचकर / मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चकृव / मिमन्थिषांचकृव / मिमन्थिषाम्बभूविव / मिमन्थिषांबभूविव / मिमन्थिषामासिव
मिमन्थिषाञ्चकृम / मिमन्थिषांचकृम / मिमन्थिषाम्बभूविम / मिमन्थिषांबभूविम / मिमन्थिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मिमन्थिषाञ्चक्राते / मिमन्थिषांचक्राते / मिमन्थिषाम्बभूवाते / मिमन्थिषांबभूवाते / मिमन्थिषामासाते
मिमन्थिषाञ्चक्रिरे / मिमन्थिषांचक्रिरे / मिमन्थिषाम्बभूविरे / मिमन्थिषांबभूविरे / मिमन्थिषामासिरे
मध्यम
मिमन्थिषाञ्चकृषे / मिमन्थिषांचकृषे / मिमन्थिषाम्बभूविषे / मिमन्थिषांबभूविषे / मिमन्थिषामासिषे
मिमन्थिषाञ्चक्राथे / मिमन्थिषांचक्राथे / मिमन्थिषाम्बभूवाथे / मिमन्थिषांबभूवाथे / मिमन्थिषामासाथे
मिमन्थिषाञ्चकृढ्वे / मिमन्थिषांचकृढ्वे / मिमन्थिषाम्बभूविध्वे / मिमन्थिषांबभूविध्वे / मिमन्थिषाम्बभूविढ्वे / मिमन्थिषांबभूविढ्वे / मिमन्थिषामासिध्वे
उत्तम
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मिमन्थिषाञ्चकृवहे / मिमन्थिषांचकृवहे / मिमन्थिषाम्बभूविवहे / मिमन्थिषांबभूविवहे / मिमन्थिषामासिवहे
मिमन्थिषाञ्चकृमहे / मिमन्थिषांचकृमहे / मिमन्थिषाम्बभूविमहे / मिमन्थिषांबभूविमहे / मिमन्थिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः