मन्थ् + यङ्लुक् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मामन्थाञ्चकार / मामन्थांचकार / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चक्रतुः / मामन्थांचक्रतुः / मामन्थाम्बभूवतुः / मामन्थांबभूवतुः / मामन्थामासतुः
मामन्थाञ्चक्रुः / मामन्थांचक्रुः / मामन्थाम्बभूवुः / मामन्थांबभूवुः / मामन्थामासुः
मध्यम
मामन्थाञ्चकर्थ / मामन्थांचकर्थ / मामन्थाम्बभूविथ / मामन्थांबभूविथ / मामन्थामासिथ
मामन्थाञ्चक्रथुः / मामन्थांचक्रथुः / मामन्थाम्बभूवथुः / मामन्थांबभूवथुः / मामन्थामासथुः
मामन्थाञ्चक्र / मामन्थांचक्र / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
उत्तम
मामन्थाञ्चकर / मामन्थांचकर / मामन्थाञ्चकार / मामन्थांचकार / मामन्थाम्बभूव / मामन्थांबभूव / मामन्थामास
मामन्थाञ्चकृव / मामन्थांचकृव / मामन्थाम्बभूविव / मामन्थांबभूविव / मामन्थामासिव
मामन्थाञ्चकृम / मामन्थांचकृम / मामन्थाम्बभूविम / मामन्थांबभूविम / मामन्थामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
मामन्थाञ्चक्राते / मामन्थांचक्राते / मामन्थाम्बभूवाते / मामन्थांबभूवाते / मामन्थामासाते
मामन्थाञ्चक्रिरे / मामन्थांचक्रिरे / मामन्थाम्बभूविरे / मामन्थांबभूविरे / मामन्थामासिरे
मध्यम
मामन्थाञ्चकृषे / मामन्थांचकृषे / मामन्थाम्बभूविषे / मामन्थांबभूविषे / मामन्थामासिषे
मामन्थाञ्चक्राथे / मामन्थांचक्राथे / मामन्थाम्बभूवाथे / मामन्थांबभूवाथे / मामन्थामासाथे
मामन्थाञ्चकृढ्वे / मामन्थांचकृढ्वे / मामन्थाम्बभूविध्वे / मामन्थांबभूविध्वे / मामन्थाम्बभूविढ्वे / मामन्थांबभूविढ्वे / मामन्थामासिध्वे
उत्तम
मामन्थाञ्चक्रे / मामन्थांचक्रे / मामन्थाम्बभूवे / मामन्थांबभूवे / मामन्थामाहे
मामन्थाञ्चकृवहे / मामन्थांचकृवहे / मामन्थाम्बभूविवहे / मामन्थांबभूविवहे / मामन्थामासिवहे
मामन्थाञ्चकृमहे / मामन्थांचकृमहे / मामन्थाम्बभूविमहे / मामन्थांबभूविमहे / मामन्थामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः