मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रतुः / मन्थयांचक्रतुः / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्रुः / मन्थयांचक्रुः / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मध्यम
मन्थयाञ्चकर्थ / मन्थयांचकर्थ / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चक्रथुः / मन्थयांचक्रथुः / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्र / मन्थयांचक्र / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
उत्तम
मन्थयाञ्चकर / मन्थयांचकर / मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृव / मन्थयांचकृव / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृम / मन्थयांचकृम / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मध्यम
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
उत्तम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवाते / मन्थयांबभूवाते / मन्थयामासाते
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूविरे / मन्थयांबभूविरे / मन्थयामासिरे
मध्यम
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविषे / मन्थयांबभूविषे / मन्थयामासिषे
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवाथे / मन्थयांबभूवाथे / मन्थयामासाथे
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूविध्वे / मन्थयांबभूविध्वे / मन्थयाम्बभूविढ्वे / मन्थयांबभूविढ्वे / मन्थयामासिध्वे
उत्तम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविवहे / मन्थयांबभूविवहे / मन्थयामासिवहे
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविमहे / मन्थयांबभूविमहे / मन्थयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः