प्र + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रसचताम्
प्रसचेताम्
प्रसचन्ताम्
मध्यम
प्रसचस्व
प्रसचेथाम्
प्रसचध्वम्
उत्तम
प्रसचै
प्रसचावहै
प्रसचामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रसच्यताम्
प्रसच्येताम्
प्रसच्यन्ताम्
मध्यम
प्रसच्यस्व
प्रसच्येथाम्
प्रसच्यध्वम्
उत्तम
प्रसच्यै
प्रसच्यावहै
प्रसच्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः