उप + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपसचताम्
उपसचेताम्
उपसचन्ताम्
मध्यम
उपसचस्व
उपसचेथाम्
उपसचध्वम्
उत्तम
उपसचै
उपसचावहै
उपसचामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपसच्यताम्
उपसच्येताम्
उपसच्यन्ताम्
मध्यम
उपसच्यस्व
उपसच्येथाम्
उपसच्यध्वम्
उत्तम
उपसच्यै
उपसच्यावहै
उपसच्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः