अव + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसचताम्
अवसचेताम्
अवसचन्ताम्
मध्यम
अवसचस्व
अवसचेथाम्
अवसचध्वम्
उत्तम
अवसचै
अवसचावहै
अवसचामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसच्यताम्
अवसच्येताम्
अवसच्यन्ताम्
मध्यम
अवसच्यस्व
अवसच्येथाम्
अवसच्यध्वम्
उत्तम
अवसच्यै
अवसच्यावहै
अवसच्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः