अप + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपसचताम्
अपसचेताम्
अपसचन्ताम्
मध्यम
अपसचस्व
अपसचेथाम्
अपसचध्वम्
उत्तम
अपसचै
अपसचावहै
अपसचामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपसच्यताम्
अपसच्येताम्
अपसच्यन्ताम्
मध्यम
अपसच्यस्व
अपसच्येथाम्
अपसच्यध्वम्
उत्तम
अपसच्यै
अपसच्यावहै
अपसच्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः