प्र + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्वङ्किषीष्ट
प्रश्वङ्किषीयास्ताम्
प्रश्वङ्किषीरन्
मध्यम
प्रश्वङ्किषीष्ठाः
प्रश्वङ्किषीयास्थाम्
प्रश्वङ्किषीध्वम्
उत्तम
प्रश्वङ्किषीय
प्रश्वङ्किषीवहि
प्रश्वङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्वङ्किषीष्ट
प्रश्वङ्किषीयास्ताम्
प्रश्वङ्किषीरन्
मध्यम
प्रश्वङ्किषीष्ठाः
प्रश्वङ्किषीयास्थाम्
प्रश्वङ्किषीध्वम्
उत्तम
प्रश्वङ्किषीय
प्रश्वङ्किषीवहि
प्रश्वङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः