परि + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्वङ्किषीष्ट
परिश्वङ्किषीयास्ताम्
परिश्वङ्किषीरन्
मध्यम
परिश्वङ्किषीष्ठाः
परिश्वङ्किषीयास्थाम्
परिश्वङ्किषीध्वम्
उत्तम
परिश्वङ्किषीय
परिश्वङ्किषीवहि
परिश्वङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्वङ्किषीष्ट
परिश्वङ्किषीयास्ताम्
परिश्वङ्किषीरन्
मध्यम
परिश्वङ्किषीष्ठाः
परिश्वङ्किषीयास्थाम्
परिश्वङ्किषीध्वम्
उत्तम
परिश्वङ्किषीय
परिश्वङ्किषीवहि
परिश्वङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः