निस् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्वङ्किषीष्ट / निश्श्वङ्किषीष्ट
निःश्वङ्किषीयास्ताम् / निश्श्वङ्किषीयास्ताम्
निःश्वङ्किषीरन् / निश्श्वङ्किषीरन्
मध्यम
निःश्वङ्किषीष्ठाः / निश्श्वङ्किषीष्ठाः
निःश्वङ्किषीयास्थाम् / निश्श्वङ्किषीयास्थाम्
निःश्वङ्किषीध्वम् / निश्श्वङ्किषीध्वम्
उत्तम
निःश्वङ्किषीय / निश्श्वङ्किषीय
निःश्वङ्किषीवहि / निश्श्वङ्किषीवहि
निःश्वङ्किषीमहि / निश्श्वङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्वङ्किषीष्ट / निश्श्वङ्किषीष्ट
निःश्वङ्किषीयास्ताम् / निश्श्वङ्किषीयास्ताम्
निःश्वङ्किषीरन् / निश्श्वङ्किषीरन्
मध्यम
निःश्वङ्किषीष्ठाः / निश्श्वङ्किषीष्ठाः
निःश्वङ्किषीयास्थाम् / निश्श्वङ्किषीयास्थाम्
निःश्वङ्किषीध्वम् / निश्श्वङ्किषीध्वम्
उत्तम
निःश्वङ्किषीय / निश्श्वङ्किषीय
निःश्वङ्किषीवहि / निश्श्वङ्किषीवहि
निःश्वङ्किषीमहि / निश्श्वङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः