उत् + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्वङ्किषीष्ट / उच्श्वङ्किषीष्ट
उच्छ्वङ्किषीयास्ताम् / उच्श्वङ्किषीयास्ताम्
उच्छ्वङ्किषीरन् / उच्श्वङ्किषीरन्
मध्यम
उच्छ्वङ्किषीष्ठाः / उच्श्वङ्किषीष्ठाः
उच्छ्वङ्किषीयास्थाम् / उच्श्वङ्किषीयास्थाम्
उच्छ्वङ्किषीध्वम् / उच्श्वङ्किषीध्वम्
उत्तम
उच्छ्वङ्किषीय / उच्श्वङ्किषीय
उच्छ्वङ्किषीवहि / उच्श्वङ्किषीवहि
उच्छ्वङ्किषीमहि / उच्श्वङ्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्वङ्किषीष्ट / उच्श्वङ्किषीष्ट
उच्छ्वङ्किषीयास्ताम् / उच्श्वङ्किषीयास्ताम्
उच्छ्वङ्किषीरन् / उच्श्वङ्किषीरन्
मध्यम
उच्छ्वङ्किषीष्ठाः / उच्श्वङ्किषीष्ठाः
उच्छ्वङ्किषीयास्थाम् / उच्श्वङ्किषीयास्थाम्
उच्छ्वङ्किषीध्वम् / उच्श्वङ्किषीध्वम्
उत्तम
उच्छ्वङ्किषीय / उच्श्वङ्किषीय
उच्छ्वङ्किषीवहि / उच्श्वङ्किषीवहि
उच्छ्वङ्किषीमहि / उच्श्वङ्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः