प्र + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववर्चे
प्रववर्चाते
प्रववर्चिरे
मध्यम
प्रववर्चिषे
प्रववर्चाथे
प्रववर्चिध्वे
उत्तम
प्रववर्चे
प्रववर्चिवहे
प्रववर्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रववर्चे
प्रववर्चाते
प्रववर्चिरे
मध्यम
प्रववर्चिषे
प्रववर्चाथे
प्रववर्चिध्वे
उत्तम
प्रववर्चे
प्रववर्चिवहे
प्रववर्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः